Declension table of ?mumruñcāna

Deva

NeuterSingularDualPlural
Nominativemumruñcānam mumruñcāne mumruñcānāni
Vocativemumruñcāna mumruñcāne mumruñcānāni
Accusativemumruñcānam mumruñcāne mumruñcānāni
Instrumentalmumruñcānena mumruñcānābhyām mumruñcānaiḥ
Dativemumruñcānāya mumruñcānābhyām mumruñcānebhyaḥ
Ablativemumruñcānāt mumruñcānābhyām mumruñcānebhyaḥ
Genitivemumruñcānasya mumruñcānayoḥ mumruñcānānām
Locativemumruñcāne mumruñcānayoḥ mumruñcāneṣu

Compound mumruñcāna -

Adverb -mumruñcānam -mumruñcānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria