Declension table of ?mruñcita

Deva

MasculineSingularDualPlural
Nominativemruñcitaḥ mruñcitau mruñcitāḥ
Vocativemruñcita mruñcitau mruñcitāḥ
Accusativemruñcitam mruñcitau mruñcitān
Instrumentalmruñcitena mruñcitābhyām mruñcitaiḥ mruñcitebhiḥ
Dativemruñcitāya mruñcitābhyām mruñcitebhyaḥ
Ablativemruñcitāt mruñcitābhyām mruñcitebhyaḥ
Genitivemruñcitasya mruñcitayoḥ mruñcitānām
Locativemruñcite mruñcitayoḥ mruñciteṣu

Compound mruñcita -

Adverb -mruñcitam -mruñcitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria