Declension table of ?mumruñcānā

Deva

FeminineSingularDualPlural
Nominativemumruñcānā mumruñcāne mumruñcānāḥ
Vocativemumruñcāne mumruñcāne mumruñcānāḥ
Accusativemumruñcānām mumruñcāne mumruñcānāḥ
Instrumentalmumruñcānayā mumruñcānābhyām mumruñcānābhiḥ
Dativemumruñcānāyai mumruñcānābhyām mumruñcānābhyaḥ
Ablativemumruñcānāyāḥ mumruñcānābhyām mumruñcānābhyaḥ
Genitivemumruñcānāyāḥ mumruñcānayoḥ mumruñcānānām
Locativemumruñcānāyām mumruñcānayoḥ mumruñcānāsu

Adverb -mumruñcānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria