Declension table of ?mruñciṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativemruñciṣyamāṇaḥ mruñciṣyamāṇau mruñciṣyamāṇāḥ
Vocativemruñciṣyamāṇa mruñciṣyamāṇau mruñciṣyamāṇāḥ
Accusativemruñciṣyamāṇam mruñciṣyamāṇau mruñciṣyamāṇān
Instrumentalmruñciṣyamāṇena mruñciṣyamāṇābhyām mruñciṣyamāṇaiḥ mruñciṣyamāṇebhiḥ
Dativemruñciṣyamāṇāya mruñciṣyamāṇābhyām mruñciṣyamāṇebhyaḥ
Ablativemruñciṣyamāṇāt mruñciṣyamāṇābhyām mruñciṣyamāṇebhyaḥ
Genitivemruñciṣyamāṇasya mruñciṣyamāṇayoḥ mruñciṣyamāṇānām
Locativemruñciṣyamāṇe mruñciṣyamāṇayoḥ mruñciṣyamāṇeṣu

Compound mruñciṣyamāṇa -

Adverb -mruñciṣyamāṇam -mruñciṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria