Declension table of ?mruñcat

Deva

NeuterSingularDualPlural
Nominativemruñcat mruñcantī mruñcatī mruñcanti
Vocativemruñcat mruñcantī mruñcatī mruñcanti
Accusativemruñcat mruñcantī mruñcatī mruñcanti
Instrumentalmruñcatā mruñcadbhyām mruñcadbhiḥ
Dativemruñcate mruñcadbhyām mruñcadbhyaḥ
Ablativemruñcataḥ mruñcadbhyām mruñcadbhyaḥ
Genitivemruñcataḥ mruñcatoḥ mruñcatām
Locativemruñcati mruñcatoḥ mruñcatsu

Adverb -mruñcatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria