Declension table of ?mumruñcvas

Deva

NeuterSingularDualPlural
Nominativemumruñcvat mumruñcuṣī mumruñcvāṃsi
Vocativemumruñcvat mumruñcuṣī mumruñcvāṃsi
Accusativemumruñcvat mumruñcuṣī mumruñcvāṃsi
Instrumentalmumruñcuṣā mumruñcvadbhyām mumruñcvadbhiḥ
Dativemumruñcuṣe mumruñcvadbhyām mumruñcvadbhyaḥ
Ablativemumruñcuṣaḥ mumruñcvadbhyām mumruñcvadbhyaḥ
Genitivemumruñcuṣaḥ mumruñcuṣoḥ mumruñcuṣām
Locativemumruñcuṣi mumruñcuṣoḥ mumruñcvatsu

Compound mumruñcvat -

Adverb -mumruñcvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria