Conjugation tables of ?cham

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstchamāmi chamāvaḥ chamāmaḥ
Secondchamasi chamathaḥ chamatha
Thirdchamati chamataḥ chamanti


MiddleSingularDualPlural
Firstchame chamāvahe chamāmahe
Secondchamase chamethe chamadhve
Thirdchamate chamete chamante


PassiveSingularDualPlural
Firstchamye chamyāvahe chamyāmahe
Secondchamyase chamyethe chamyadhve
Thirdchamyate chamyete chamyante


Imperfect

ActiveSingularDualPlural
Firstacchamam acchamāva acchamāma
Secondacchamaḥ acchamatam acchamata
Thirdacchamat acchamatām acchaman


MiddleSingularDualPlural
Firstacchame acchamāvahi acchamāmahi
Secondacchamathāḥ acchamethām acchamadhvam
Thirdacchamata acchametām acchamanta


PassiveSingularDualPlural
Firstacchamye acchamyāvahi acchamyāmahi
Secondacchamyathāḥ acchamyethām acchamyadhvam
Thirdacchamyata acchamyetām acchamyanta


Optative

ActiveSingularDualPlural
Firstchameyam chameva chamema
Secondchameḥ chametam chameta
Thirdchamet chametām chameyuḥ


MiddleSingularDualPlural
Firstchameya chamevahi chamemahi
Secondchamethāḥ chameyāthām chamedhvam
Thirdchameta chameyātām chameran


PassiveSingularDualPlural
Firstchamyeya chamyevahi chamyemahi
Secondchamyethāḥ chamyeyāthām chamyedhvam
Thirdchamyeta chamyeyātām chamyeran


Imperative

ActiveSingularDualPlural
Firstchamāni chamāva chamāma
Secondchama chamatam chamata
Thirdchamatu chamatām chamantu


MiddleSingularDualPlural
Firstchamai chamāvahai chamāmahai
Secondchamasva chamethām chamadhvam
Thirdchamatām chametām chamantām


PassiveSingularDualPlural
Firstchamyai chamyāvahai chamyāmahai
Secondchamyasva chamyethām chamyadhvam
Thirdchamyatām chamyetām chamyantām


Future

ActiveSingularDualPlural
Firstchamiṣyāmi chamiṣyāvaḥ chamiṣyāmaḥ
Secondchamiṣyasi chamiṣyathaḥ chamiṣyatha
Thirdchamiṣyati chamiṣyataḥ chamiṣyanti


MiddleSingularDualPlural
Firstchamiṣye chamiṣyāvahe chamiṣyāmahe
Secondchamiṣyase chamiṣyethe chamiṣyadhve
Thirdchamiṣyate chamiṣyete chamiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstchamitāsmi chamitāsvaḥ chamitāsmaḥ
Secondchamitāsi chamitāsthaḥ chamitāstha
Thirdchamitā chamitārau chamitāraḥ


Perfect

ActiveSingularDualPlural
Firstcacchāma cacchama cacchamiva cacchamima
Secondcacchamitha cacchamathuḥ cacchama
Thirdcacchāma cacchamatuḥ cacchamuḥ


MiddleSingularDualPlural
Firstcacchame cacchamivahe cacchamimahe
Secondcacchamiṣe cacchamāthe cacchamidhve
Thirdcacchame cacchamāte cacchamire


Benedictive

ActiveSingularDualPlural
Firstchamyāsam chamyāsva chamyāsma
Secondchamyāḥ chamyāstam chamyāsta
Thirdchamyāt chamyāstām chamyāsuḥ

Participles

Past Passive Participle
chanta m. n. chantā f.

Past Active Participle
chantavat m. n. chantavatī f.

Present Active Participle
chamat m. n. chamantī f.

Present Middle Participle
chamamāna m. n. chamamānā f.

Present Passive Participle
chamyamāna m. n. chamyamānā f.

Future Active Participle
chamiṣyat m. n. chamiṣyantī f.

Future Middle Participle
chamiṣyamāṇa m. n. chamiṣyamāṇā f.

Future Passive Participle
chamitavya m. n. chamitavyā f.

Future Passive Participle
chamya m. n. chamyā f.

Future Passive Participle
chamanīya m. n. chamanīyā f.

Perfect Active Participle
cacchanvas m. n. cacchamuṣī f.

Perfect Middle Participle
cacchamāna m. n. cacchamānā f.

Indeclinable forms

Infinitive
chamitum

Absolutive
chantvā

Absolutive
-chamya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria