Declension table of ?chamitavya

Deva

NeuterSingularDualPlural
Nominativechamitavyam chamitavye chamitavyāni
Vocativechamitavya chamitavye chamitavyāni
Accusativechamitavyam chamitavye chamitavyāni
Instrumentalchamitavyena chamitavyābhyām chamitavyaiḥ
Dativechamitavyāya chamitavyābhyām chamitavyebhyaḥ
Ablativechamitavyāt chamitavyābhyām chamitavyebhyaḥ
Genitivechamitavyasya chamitavyayoḥ chamitavyānām
Locativechamitavye chamitavyayoḥ chamitavyeṣu

Compound chamitavya -

Adverb -chamitavyam -chamitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria