Declension table of ?chamiṣyat

Deva

NeuterSingularDualPlural
Nominativechamiṣyat chamiṣyantī chamiṣyatī chamiṣyanti
Vocativechamiṣyat chamiṣyantī chamiṣyatī chamiṣyanti
Accusativechamiṣyat chamiṣyantī chamiṣyatī chamiṣyanti
Instrumentalchamiṣyatā chamiṣyadbhyām chamiṣyadbhiḥ
Dativechamiṣyate chamiṣyadbhyām chamiṣyadbhyaḥ
Ablativechamiṣyataḥ chamiṣyadbhyām chamiṣyadbhyaḥ
Genitivechamiṣyataḥ chamiṣyatoḥ chamiṣyatām
Locativechamiṣyati chamiṣyatoḥ chamiṣyatsu

Adverb -chamiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria