तिङन्तावली ?छम्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमछमति छमतः छमन्ति
मध्यमछमसि छमथः छमथ
उत्तमछमामि छमावः छमामः


आत्मनेपदेएकद्विबहु
प्रथमछमते छमेते छमन्ते
मध्यमछमसे छमेथे छमध्वे
उत्तमछमे छमावहे छमामहे


कर्मणिएकद्विबहु
प्रथमछम्यते छम्येते छम्यन्ते
मध्यमछम्यसे छम्येथे छम्यध्वे
उत्तमछम्ये छम्यावहे छम्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअच्छमत् अच्छमताम् अच्छमन्
मध्यमअच्छमः अच्छमतम् अच्छमत
उत्तमअच्छमम् अच्छमाव अच्छमाम


आत्मनेपदेएकद्विबहु
प्रथमअच्छमत अच्छमेताम् अच्छमन्त
मध्यमअच्छमथाः अच्छमेथाम् अच्छमध्वम्
उत्तमअच्छमे अच्छमावहि अच्छमामहि


कर्मणिएकद्विबहु
प्रथमअच्छम्यत अच्छम्येताम् अच्छम्यन्त
मध्यमअच्छम्यथाः अच्छम्येथाम् अच्छम्यध्वम्
उत्तमअच्छम्ये अच्छम्यावहि अच्छम्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमछमेत् छमेताम् छमेयुः
मध्यमछमेः छमेतम् छमेत
उत्तमछमेयम् छमेव छमेम


आत्मनेपदेएकद्विबहु
प्रथमछमेत छमेयाताम् छमेरन्
मध्यमछमेथाः छमेयाथाम् छमेध्वम्
उत्तमछमेय छमेवहि छमेमहि


कर्मणिएकद्विबहु
प्रथमछम्येत छम्येयाताम् छम्येरन्
मध्यमछम्येथाः छम्येयाथाम् छम्येध्वम्
उत्तमछम्येय छम्येवहि छम्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमछमतु छमताम् छमन्तु
मध्यमछम छमतम् छमत
उत्तमछमानि छमाव छमाम


आत्मनेपदेएकद्विबहु
प्रथमछमताम् छमेताम् छमन्ताम्
मध्यमछमस्व छमेथाम् छमध्वम्
उत्तमछमै छमावहै छमामहै


कर्मणिएकद्विबहु
प्रथमछम्यताम् छम्येताम् छम्यन्ताम्
मध्यमछम्यस्व छम्येथाम् छम्यध्वम्
उत्तमछम्यै छम्यावहै छम्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमछमिष्यति छमिष्यतः छमिष्यन्ति
मध्यमछमिष्यसि छमिष्यथः छमिष्यथ
उत्तमछमिष्यामि छमिष्यावः छमिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमछमिष्यते छमिष्येते छमिष्यन्ते
मध्यमछमिष्यसे छमिष्येथे छमिष्यध्वे
उत्तमछमिष्ये छमिष्यावहे छमिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमछमिता छमितारौ छमितारः
मध्यमछमितासि छमितास्थः छमितास्थ
उत्तमछमितास्मि छमितास्वः छमितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमचच्छाम चच्छमतुः चच्छमुः
मध्यमचच्छमिथ चच्छमथुः चच्छम
उत्तमचच्छाम चच्छम चच्छमिव चच्छमिम


आत्मनेपदेएकद्विबहु
प्रथमचच्छमे चच्छमाते चच्छमिरे
मध्यमचच्छमिषे चच्छमाथे चच्छमिध्वे
उत्तमचच्छमे चच्छमिवहे चच्छमिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमछम्यात् छम्यास्ताम् छम्यासुः
मध्यमछम्याः छम्यास्तम् छम्यास्त
उत्तमछम्यासम् छम्यास्व छम्यास्म

कृदन्त

क्त
छन्त m. n. छन्ता f.

क्तवतु
छन्तवत् m. n. छन्तवती f.

शतृ
छमत् m. n. छमन्ती f.

शानच्
छममान m. n. छममाना f.

शानच् कर्मणि
छम्यमान m. n. छम्यमाना f.

लुडादेश पर
छमिष्यत् m. n. छमिष्यन्ती f.

लुडादेश आत्म
छमिष्यमाण m. n. छमिष्यमाणा f.

तव्य
छमितव्य m. n. छमितव्या f.

यत्
छम्य m. n. छम्या f.

अनीयर्
छमनीय m. n. छमनीया f.

लिडादेश पर
चच्छन्वस् m. n. चच्छमुषी f.

लिडादेश आत्म
चच्छमान m. n. चच्छमाना f.

अव्यय

तुमुन्
छमितुम्

क्त्वा
छन्त्वा

ल्यप्
॰छम्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria