Declension table of ?chamanīya

Deva

NeuterSingularDualPlural
Nominativechamanīyam chamanīye chamanīyāni
Vocativechamanīya chamanīye chamanīyāni
Accusativechamanīyam chamanīye chamanīyāni
Instrumentalchamanīyena chamanīyābhyām chamanīyaiḥ
Dativechamanīyāya chamanīyābhyām chamanīyebhyaḥ
Ablativechamanīyāt chamanīyābhyām chamanīyebhyaḥ
Genitivechamanīyasya chamanīyayoḥ chamanīyānām
Locativechamanīye chamanīyayoḥ chamanīyeṣu

Compound chamanīya -

Adverb -chamanīyam -chamanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria