Declension table of ?cacchanvas

Deva

NeuterSingularDualPlural
Nominativecacchanvat cacchanuṣī cacchanvāṃsi
Vocativecacchanvat cacchanuṣī cacchanvāṃsi
Accusativecacchanvat cacchanuṣī cacchanvāṃsi
Instrumentalcacchanuṣā cacchanvadbhyām cacchanvadbhiḥ
Dativecacchanuṣe cacchanvadbhyām cacchanvadbhyaḥ
Ablativecacchanuṣaḥ cacchanvadbhyām cacchanvadbhyaḥ
Genitivecacchanuṣaḥ cacchanuṣoḥ cacchanuṣām
Locativecacchanuṣi cacchanuṣoḥ cacchanvatsu

Compound cacchanvat -

Adverb -cacchanvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria