Declension table of ?chamiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativechamiṣyamāṇam chamiṣyamāṇe chamiṣyamāṇāni
Vocativechamiṣyamāṇa chamiṣyamāṇe chamiṣyamāṇāni
Accusativechamiṣyamāṇam chamiṣyamāṇe chamiṣyamāṇāni
Instrumentalchamiṣyamāṇena chamiṣyamāṇābhyām chamiṣyamāṇaiḥ
Dativechamiṣyamāṇāya chamiṣyamāṇābhyām chamiṣyamāṇebhyaḥ
Ablativechamiṣyamāṇāt chamiṣyamāṇābhyām chamiṣyamāṇebhyaḥ
Genitivechamiṣyamāṇasya chamiṣyamāṇayoḥ chamiṣyamāṇānām
Locativechamiṣyamāṇe chamiṣyamāṇayoḥ chamiṣyamāṇeṣu

Compound chamiṣyamāṇa -

Adverb -chamiṣyamāṇam -chamiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria