Declension table of ?chamantī

Deva

FeminineSingularDualPlural
Nominativechamantī chamantyau chamantyaḥ
Vocativechamanti chamantyau chamantyaḥ
Accusativechamantīm chamantyau chamantīḥ
Instrumentalchamantyā chamantībhyām chamantībhiḥ
Dativechamantyai chamantībhyām chamantībhyaḥ
Ablativechamantyāḥ chamantībhyām chamantībhyaḥ
Genitivechamantyāḥ chamantyoḥ chamantīnām
Locativechamantyām chamantyoḥ chamantīṣu

Compound chamanti - chamantī -

Adverb -chamanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria