Declension table of ?chamiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativechamiṣyamāṇaḥ chamiṣyamāṇau chamiṣyamāṇāḥ
Vocativechamiṣyamāṇa chamiṣyamāṇau chamiṣyamāṇāḥ
Accusativechamiṣyamāṇam chamiṣyamāṇau chamiṣyamāṇān
Instrumentalchamiṣyamāṇena chamiṣyamāṇābhyām chamiṣyamāṇaiḥ chamiṣyamāṇebhiḥ
Dativechamiṣyamāṇāya chamiṣyamāṇābhyām chamiṣyamāṇebhyaḥ
Ablativechamiṣyamāṇāt chamiṣyamāṇābhyām chamiṣyamāṇebhyaḥ
Genitivechamiṣyamāṇasya chamiṣyamāṇayoḥ chamiṣyamāṇānām
Locativechamiṣyamāṇe chamiṣyamāṇayoḥ chamiṣyamāṇeṣu

Compound chamiṣyamāṇa -

Adverb -chamiṣyamāṇam -chamiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria