Declension table of ?chanta

Deva

NeuterSingularDualPlural
Nominativechantam chante chantāni
Vocativechanta chante chantāni
Accusativechantam chante chantāni
Instrumentalchantena chantābhyām chantaiḥ
Dativechantāya chantābhyām chantebhyaḥ
Ablativechantāt chantābhyām chantebhyaḥ
Genitivechantasya chantayoḥ chantānām
Locativechante chantayoḥ chanteṣu

Compound chanta -

Adverb -chantam -chantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria