Declension table of ?chamyamāna

Deva

NeuterSingularDualPlural
Nominativechamyamānam chamyamāne chamyamānāni
Vocativechamyamāna chamyamāne chamyamānāni
Accusativechamyamānam chamyamāne chamyamānāni
Instrumentalchamyamānena chamyamānābhyām chamyamānaiḥ
Dativechamyamānāya chamyamānābhyām chamyamānebhyaḥ
Ablativechamyamānāt chamyamānābhyām chamyamānebhyaḥ
Genitivechamyamānasya chamyamānayoḥ chamyamānānām
Locativechamyamāne chamyamānayoḥ chamyamāneṣu

Compound chamyamāna -

Adverb -chamyamānam -chamyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria