Declension table of ?cacchamuṣī

Deva

FeminineSingularDualPlural
Nominativecacchamuṣī cacchamuṣyau cacchamuṣyaḥ
Vocativecacchamuṣi cacchamuṣyau cacchamuṣyaḥ
Accusativecacchamuṣīm cacchamuṣyau cacchamuṣīḥ
Instrumentalcacchamuṣyā cacchamuṣībhyām cacchamuṣībhiḥ
Dativecacchamuṣyai cacchamuṣībhyām cacchamuṣībhyaḥ
Ablativecacchamuṣyāḥ cacchamuṣībhyām cacchamuṣībhyaḥ
Genitivecacchamuṣyāḥ cacchamuṣyoḥ cacchamuṣīṇām
Locativecacchamuṣyām cacchamuṣyoḥ cacchamuṣīṣu

Compound cacchamuṣi - cacchamuṣī -

Adverb -cacchamuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria