Declension table of ?chamiṣyat

Deva

MasculineSingularDualPlural
Nominativechamiṣyan chamiṣyantau chamiṣyantaḥ
Vocativechamiṣyan chamiṣyantau chamiṣyantaḥ
Accusativechamiṣyantam chamiṣyantau chamiṣyataḥ
Instrumentalchamiṣyatā chamiṣyadbhyām chamiṣyadbhiḥ
Dativechamiṣyate chamiṣyadbhyām chamiṣyadbhyaḥ
Ablativechamiṣyataḥ chamiṣyadbhyām chamiṣyadbhyaḥ
Genitivechamiṣyataḥ chamiṣyatoḥ chamiṣyatām
Locativechamiṣyati chamiṣyatoḥ chamiṣyatsu

Compound chamiṣyat -

Adverb -chamiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria