Conjugation tables of ?aṭṭ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstaṭṭāmi aṭṭāvaḥ aṭṭāmaḥ
Secondaṭṭasi aṭṭathaḥ aṭṭatha
Thirdaṭṭati aṭṭataḥ aṭṭanti


MiddleSingularDualPlural
Firstaṭṭe aṭṭāvahe aṭṭāmahe
Secondaṭṭase aṭṭethe aṭṭadhve
Thirdaṭṭate aṭṭete aṭṭante


PassiveSingularDualPlural
Firstaṭṭye aṭṭyāvahe aṭṭyāmahe
Secondaṭṭyase aṭṭyethe aṭṭyadhve
Thirdaṭṭyate aṭṭyete aṭṭyante


Imperfect

ActiveSingularDualPlural
Firstāṭṭam āṭṭāva āṭṭāma
Secondāṭṭaḥ āṭṭatam āṭṭata
Thirdāṭṭat āṭṭatām āṭṭan


MiddleSingularDualPlural
Firstāṭṭe āṭṭāvahi āṭṭāmahi
Secondāṭṭathāḥ āṭṭethām āṭṭadhvam
Thirdāṭṭata āṭṭetām āṭṭanta


PassiveSingularDualPlural
Firstāṭṭye āṭṭyāvahi āṭṭyāmahi
Secondāṭṭyathāḥ āṭṭyethām āṭṭyadhvam
Thirdāṭṭyata āṭṭyetām āṭṭyanta


Optative

ActiveSingularDualPlural
Firstaṭṭeyam aṭṭeva aṭṭema
Secondaṭṭeḥ aṭṭetam aṭṭeta
Thirdaṭṭet aṭṭetām aṭṭeyuḥ


MiddleSingularDualPlural
Firstaṭṭeya aṭṭevahi aṭṭemahi
Secondaṭṭethāḥ aṭṭeyāthām aṭṭedhvam
Thirdaṭṭeta aṭṭeyātām aṭṭeran


PassiveSingularDualPlural
Firstaṭṭyeya aṭṭyevahi aṭṭyemahi
Secondaṭṭyethāḥ aṭṭyeyāthām aṭṭyedhvam
Thirdaṭṭyeta aṭṭyeyātām aṭṭyeran


Imperative

ActiveSingularDualPlural
Firstaṭṭāni aṭṭāva aṭṭāma
Secondaṭṭa aṭṭatam aṭṭata
Thirdaṭṭatu aṭṭatām aṭṭantu


MiddleSingularDualPlural
Firstaṭṭai aṭṭāvahai aṭṭāmahai
Secondaṭṭasva aṭṭethām aṭṭadhvam
Thirdaṭṭatām aṭṭetām aṭṭantām


PassiveSingularDualPlural
Firstaṭṭyai aṭṭyāvahai aṭṭyāmahai
Secondaṭṭyasva aṭṭyethām aṭṭyadhvam
Thirdaṭṭyatām aṭṭyetām aṭṭyantām


Future

ActiveSingularDualPlural
Firstaṭṭiṣyāmi aṭṭiṣyāvaḥ aṭṭiṣyāmaḥ
Secondaṭṭiṣyasi aṭṭiṣyathaḥ aṭṭiṣyatha
Thirdaṭṭiṣyati aṭṭiṣyataḥ aṭṭiṣyanti


MiddleSingularDualPlural
Firstaṭṭiṣye aṭṭiṣyāvahe aṭṭiṣyāmahe
Secondaṭṭiṣyase aṭṭiṣyethe aṭṭiṣyadhve
Thirdaṭṭiṣyate aṭṭiṣyete aṭṭiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstaṭṭitāsmi aṭṭitāsvaḥ aṭṭitāsmaḥ
Secondaṭṭitāsi aṭṭitāsthaḥ aṭṭitāstha
Thirdaṭṭitā aṭṭitārau aṭṭitāraḥ


Perfect

ActiveSingularDualPlural
Firstanaṭṭa anaṭṭiva anaṭṭima
Secondanaṭṭitha anaṭṭathuḥ anaṭṭa
Thirdanaṭṭa anaṭṭatuḥ anaṭṭuḥ


MiddleSingularDualPlural
Firstanaṭṭe anaṭṭivahe anaṭṭimahe
Secondanaṭṭiṣe anaṭṭāthe anaṭṭidhve
Thirdanaṭṭe anaṭṭāte anaṭṭire


Benedictive

ActiveSingularDualPlural
Firstaṭṭyāsam aṭṭyāsva aṭṭyāsma
Secondaṭṭyāḥ aṭṭyāstam aṭṭyāsta
Thirdaṭṭyāt aṭṭyāstām aṭṭyāsuḥ

Participles

Past Passive Participle
aṭṭita m. n. aṭṭitā f.

Past Active Participle
aṭṭitavat m. n. aṭṭitavatī f.

Present Active Participle
aṭṭat m. n. aṭṭantī f.

Present Middle Participle
aṭṭamāna m. n. aṭṭamānā f.

Present Passive Participle
aṭṭyamāna m. n. aṭṭyamānā f.

Future Active Participle
aṭṭiṣyat m. n. aṭṭiṣyantī f.

Future Middle Participle
aṭṭiṣyamāṇa m. n. aṭṭiṣyamāṇā f.

Future Passive Participle
aṭṭitavya m. n. aṭṭitavyā f.

Future Passive Participle
aṭṭya m. n. aṭṭyā f.

Future Passive Participle
aṭṭanīya m. n. aṭṭanīyā f.

Perfect Active Participle
anaṭṭvas m. n. anaṭṭuṣī f.

Perfect Middle Participle
anaṭṭāna m. n. anaṭṭānā f.

Indeclinable forms

Infinitive
aṭṭitum

Absolutive
aṭṭitvā

Absolutive
-aṭṭya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria