Declension table of ?aṭṭamāna

Deva

MasculineSingularDualPlural
Nominativeaṭṭamānaḥ aṭṭamānau aṭṭamānāḥ
Vocativeaṭṭamāna aṭṭamānau aṭṭamānāḥ
Accusativeaṭṭamānam aṭṭamānau aṭṭamānān
Instrumentalaṭṭamānena aṭṭamānābhyām aṭṭamānaiḥ aṭṭamānebhiḥ
Dativeaṭṭamānāya aṭṭamānābhyām aṭṭamānebhyaḥ
Ablativeaṭṭamānāt aṭṭamānābhyām aṭṭamānebhyaḥ
Genitiveaṭṭamānasya aṭṭamānayoḥ aṭṭamānānām
Locativeaṭṭamāne aṭṭamānayoḥ aṭṭamāneṣu

Compound aṭṭamāna -

Adverb -aṭṭamānam -aṭṭamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria