Declension table of ?aṭṭamāna

Deva

NeuterSingularDualPlural
Nominativeaṭṭamānam aṭṭamāne aṭṭamānāni
Vocativeaṭṭamāna aṭṭamāne aṭṭamānāni
Accusativeaṭṭamānam aṭṭamāne aṭṭamānāni
Instrumentalaṭṭamānena aṭṭamānābhyām aṭṭamānaiḥ
Dativeaṭṭamānāya aṭṭamānābhyām aṭṭamānebhyaḥ
Ablativeaṭṭamānāt aṭṭamānābhyām aṭṭamānebhyaḥ
Genitiveaṭṭamānasya aṭṭamānayoḥ aṭṭamānānām
Locativeaṭṭamāne aṭṭamānayoḥ aṭṭamāneṣu

Compound aṭṭamāna -

Adverb -aṭṭamānam -aṭṭamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria