Declension table of ?aṭṭiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeaṭṭiṣyamāṇā aṭṭiṣyamāṇe aṭṭiṣyamāṇāḥ
Vocativeaṭṭiṣyamāṇe aṭṭiṣyamāṇe aṭṭiṣyamāṇāḥ
Accusativeaṭṭiṣyamāṇām aṭṭiṣyamāṇe aṭṭiṣyamāṇāḥ
Instrumentalaṭṭiṣyamāṇayā aṭṭiṣyamāṇābhyām aṭṭiṣyamāṇābhiḥ
Dativeaṭṭiṣyamāṇāyai aṭṭiṣyamāṇābhyām aṭṭiṣyamāṇābhyaḥ
Ablativeaṭṭiṣyamāṇāyāḥ aṭṭiṣyamāṇābhyām aṭṭiṣyamāṇābhyaḥ
Genitiveaṭṭiṣyamāṇāyāḥ aṭṭiṣyamāṇayoḥ aṭṭiṣyamāṇānām
Locativeaṭṭiṣyamāṇāyām aṭṭiṣyamāṇayoḥ aṭṭiṣyamāṇāsu

Adverb -aṭṭiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria