Declension table of ?aṭṭitā

Deva

FeminineSingularDualPlural
Nominativeaṭṭitā aṭṭite aṭṭitāḥ
Vocativeaṭṭite aṭṭite aṭṭitāḥ
Accusativeaṭṭitām aṭṭite aṭṭitāḥ
Instrumentalaṭṭitayā aṭṭitābhyām aṭṭitābhiḥ
Dativeaṭṭitāyai aṭṭitābhyām aṭṭitābhyaḥ
Ablativeaṭṭitāyāḥ aṭṭitābhyām aṭṭitābhyaḥ
Genitiveaṭṭitāyāḥ aṭṭitayoḥ aṭṭitānām
Locativeaṭṭitāyām aṭṭitayoḥ aṭṭitāsu

Adverb -aṭṭitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria