Declension table of ?aṭṭiṣyat

Deva

MasculineSingularDualPlural
Nominativeaṭṭiṣyan aṭṭiṣyantau aṭṭiṣyantaḥ
Vocativeaṭṭiṣyan aṭṭiṣyantau aṭṭiṣyantaḥ
Accusativeaṭṭiṣyantam aṭṭiṣyantau aṭṭiṣyataḥ
Instrumentalaṭṭiṣyatā aṭṭiṣyadbhyām aṭṭiṣyadbhiḥ
Dativeaṭṭiṣyate aṭṭiṣyadbhyām aṭṭiṣyadbhyaḥ
Ablativeaṭṭiṣyataḥ aṭṭiṣyadbhyām aṭṭiṣyadbhyaḥ
Genitiveaṭṭiṣyataḥ aṭṭiṣyatoḥ aṭṭiṣyatām
Locativeaṭṭiṣyati aṭṭiṣyatoḥ aṭṭiṣyatsu

Compound aṭṭiṣyat -

Adverb -aṭṭiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria