Declension table of ?aṭṭitavyā

Deva

FeminineSingularDualPlural
Nominativeaṭṭitavyā aṭṭitavye aṭṭitavyāḥ
Vocativeaṭṭitavye aṭṭitavye aṭṭitavyāḥ
Accusativeaṭṭitavyām aṭṭitavye aṭṭitavyāḥ
Instrumentalaṭṭitavyayā aṭṭitavyābhyām aṭṭitavyābhiḥ
Dativeaṭṭitavyāyai aṭṭitavyābhyām aṭṭitavyābhyaḥ
Ablativeaṭṭitavyāyāḥ aṭṭitavyābhyām aṭṭitavyābhyaḥ
Genitiveaṭṭitavyāyāḥ aṭṭitavyayoḥ aṭṭitavyānām
Locativeaṭṭitavyāyām aṭṭitavyayoḥ aṭṭitavyāsu

Adverb -aṭṭitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria