Declension table of ?aṭṭita

Deva

MasculineSingularDualPlural
Nominativeaṭṭitaḥ aṭṭitau aṭṭitāḥ
Vocativeaṭṭita aṭṭitau aṭṭitāḥ
Accusativeaṭṭitam aṭṭitau aṭṭitān
Instrumentalaṭṭitena aṭṭitābhyām aṭṭitaiḥ aṭṭitebhiḥ
Dativeaṭṭitāya aṭṭitābhyām aṭṭitebhyaḥ
Ablativeaṭṭitāt aṭṭitābhyām aṭṭitebhyaḥ
Genitiveaṭṭitasya aṭṭitayoḥ aṭṭitānām
Locativeaṭṭite aṭṭitayoḥ aṭṭiteṣu

Compound aṭṭita -

Adverb -aṭṭitam -aṭṭitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria