तिङन्तावली ?अट्ट्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमअट्टति अट्टतः अट्टन्ति
मध्यमअट्टसि अट्टथः अट्टथ
उत्तमअट्टामि अट्टावः अट्टामः


आत्मनेपदेएकद्विबहु
प्रथमअट्टते अट्टेते अट्टन्ते
मध्यमअट्टसे अट्टेथे अट्टध्वे
उत्तमअट्टे अट्टावहे अट्टामहे


कर्मणिएकद्विबहु
प्रथमअट्ट्यते अट्ट्येते अट्ट्यन्ते
मध्यमअट्ट्यसे अट्ट्येथे अट्ट्यध्वे
उत्तमअट्ट्ये अट्ट्यावहे अट्ट्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमआट्टत् आट्टताम् आट्टन्
मध्यमआट्टः आट्टतम् आट्टत
उत्तमआट्टम् आट्टाव आट्टाम


आत्मनेपदेएकद्विबहु
प्रथमआट्टत आट्टेताम् आट्टन्त
मध्यमआट्टथाः आट्टेथाम् आट्टध्वम्
उत्तमआट्टे आट्टावहि आट्टामहि


कर्मणिएकद्विबहु
प्रथमआट्ट्यत आट्ट्येताम् आट्ट्यन्त
मध्यमआट्ट्यथाः आट्ट्येथाम् आट्ट्यध्वम्
उत्तमआट्ट्ये आट्ट्यावहि आट्ट्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमअट्टेत् अट्टेताम् अट्टेयुः
मध्यमअट्टेः अट्टेतम् अट्टेत
उत्तमअट्टेयम् अट्टेव अट्टेम


आत्मनेपदेएकद्विबहु
प्रथमअट्टेत अट्टेयाताम् अट्टेरन्
मध्यमअट्टेथाः अट्टेयाथाम् अट्टेध्वम्
उत्तमअट्टेय अट्टेवहि अट्टेमहि


कर्मणिएकद्विबहु
प्रथमअट्ट्येत अट्ट्येयाताम् अट्ट्येरन्
मध्यमअट्ट्येथाः अट्ट्येयाथाम् अट्ट्येध्वम्
उत्तमअट्ट्येय अट्ट्येवहि अट्ट्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमअट्टतु अट्टताम् अट्टन्तु
मध्यमअट्ट अट्टतम् अट्टत
उत्तमअट्टानि अट्टाव अट्टाम


आत्मनेपदेएकद्विबहु
प्रथमअट्टताम् अट्टेताम् अट्टन्ताम्
मध्यमअट्टस्व अट्टेथाम् अट्टध्वम्
उत्तमअट्टै अट्टावहै अट्टामहै


कर्मणिएकद्विबहु
प्रथमअट्ट्यताम् अट्ट्येताम् अट्ट्यन्ताम्
मध्यमअट्ट्यस्व अट्ट्येथाम् अट्ट्यध्वम्
उत्तमअट्ट्यै अट्ट्यावहै अट्ट्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमअट्टिष्यति अट्टिष्यतः अट्टिष्यन्ति
मध्यमअट्टिष्यसि अट्टिष्यथः अट्टिष्यथ
उत्तमअट्टिष्यामि अट्टिष्यावः अट्टिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमअट्टिष्यते अट्टिष्येते अट्टिष्यन्ते
मध्यमअट्टिष्यसे अट्टिष्येथे अट्टिष्यध्वे
उत्तमअट्टिष्ये अट्टिष्यावहे अट्टिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमअट्टिता अट्टितारौ अट्टितारः
मध्यमअट्टितासि अट्टितास्थः अट्टितास्थ
उत्तमअट्टितास्मि अट्टितास्वः अट्टितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमअनट्ट अनट्टतुः अनट्टुः
मध्यमअनट्टिथ अनट्टथुः अनट्ट
उत्तमअनट्ट अनट्टिव अनट्टिम


आत्मनेपदेएकद्विबहु
प्रथमअनट्टे अनट्टाते अनट्टिरे
मध्यमअनट्टिषे अनट्टाथे अनट्टिध्वे
उत्तमअनट्टे अनट्टिवहे अनट्टिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमअट्ट्यात् अट्ट्यास्ताम् अट्ट्यासुः
मध्यमअट्ट्याः अट्ट्यास्तम् अट्ट्यास्त
उत्तमअट्ट्यासम् अट्ट्यास्व अट्ट्यास्म

कृदन्त

क्त
अट्टित m. n. अट्टिता f.

क्तवतु
अट्टितवत् m. n. अट्टितवती f.

शतृ
अट्टत् m. n. अट्टन्ती f.

शानच्
अट्टमान m. n. अट्टमाना f.

शानच् कर्मणि
अट्ट्यमान m. n. अट्ट्यमाना f.

लुडादेश पर
अट्टिष्यत् m. n. अट्टिष्यन्ती f.

लुडादेश आत्म
अट्टिष्यमाण m. n. अट्टिष्यमाणा f.

तव्य
अट्टितव्य m. n. अट्टितव्या f.

यत्
अट्ट्य m. n. अट्ट्या f.

अनीयर्
अट्टनीय m. n. अट्टनीया f.

लिडादेश पर
अनट्ट्वस् m. n. अनट्टुषी f.

लिडादेश आत्म
अनट्टान m. n. अनट्टाना f.

अव्यय

तुमुन्
अट्टितुम्

क्त्वा
अट्टित्वा

ल्यप्
॰अट्ट्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria