Declension table of ?aṭṭiṣyat

Deva

NeuterSingularDualPlural
Nominativeaṭṭiṣyat aṭṭiṣyantī aṭṭiṣyatī aṭṭiṣyanti
Vocativeaṭṭiṣyat aṭṭiṣyantī aṭṭiṣyatī aṭṭiṣyanti
Accusativeaṭṭiṣyat aṭṭiṣyantī aṭṭiṣyatī aṭṭiṣyanti
Instrumentalaṭṭiṣyatā aṭṭiṣyadbhyām aṭṭiṣyadbhiḥ
Dativeaṭṭiṣyate aṭṭiṣyadbhyām aṭṭiṣyadbhyaḥ
Ablativeaṭṭiṣyataḥ aṭṭiṣyadbhyām aṭṭiṣyadbhyaḥ
Genitiveaṭṭiṣyataḥ aṭṭiṣyatoḥ aṭṭiṣyatām
Locativeaṭṭiṣyati aṭṭiṣyatoḥ aṭṭiṣyatsu

Adverb -aṭṭiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria