Declension table of ?aṭṭat

Deva

NeuterSingularDualPlural
Nominativeaṭṭat aṭṭantī aṭṭatī aṭṭanti
Vocativeaṭṭat aṭṭantī aṭṭatī aṭṭanti
Accusativeaṭṭat aṭṭantī aṭṭatī aṭṭanti
Instrumentalaṭṭatā aṭṭadbhyām aṭṭadbhiḥ
Dativeaṭṭate aṭṭadbhyām aṭṭadbhyaḥ
Ablativeaṭṭataḥ aṭṭadbhyām aṭṭadbhyaḥ
Genitiveaṭṭataḥ aṭṭatoḥ aṭṭatām
Locativeaṭṭati aṭṭatoḥ aṭṭatsu

Adverb -aṭṭatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria