Declension table of ?aṭṭyamānā

Deva

FeminineSingularDualPlural
Nominativeaṭṭyamānā aṭṭyamāne aṭṭyamānāḥ
Vocativeaṭṭyamāne aṭṭyamāne aṭṭyamānāḥ
Accusativeaṭṭyamānām aṭṭyamāne aṭṭyamānāḥ
Instrumentalaṭṭyamānayā aṭṭyamānābhyām aṭṭyamānābhiḥ
Dativeaṭṭyamānāyai aṭṭyamānābhyām aṭṭyamānābhyaḥ
Ablativeaṭṭyamānāyāḥ aṭṭyamānābhyām aṭṭyamānābhyaḥ
Genitiveaṭṭyamānāyāḥ aṭṭyamānayoḥ aṭṭyamānānām
Locativeaṭṭyamānāyām aṭṭyamānayoḥ aṭṭyamānāsu

Adverb -aṭṭyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria