Declension table of ?aṭṭitavya

Deva

MasculineSingularDualPlural
Nominativeaṭṭitavyaḥ aṭṭitavyau aṭṭitavyāḥ
Vocativeaṭṭitavya aṭṭitavyau aṭṭitavyāḥ
Accusativeaṭṭitavyam aṭṭitavyau aṭṭitavyān
Instrumentalaṭṭitavyena aṭṭitavyābhyām aṭṭitavyaiḥ aṭṭitavyebhiḥ
Dativeaṭṭitavyāya aṭṭitavyābhyām aṭṭitavyebhyaḥ
Ablativeaṭṭitavyāt aṭṭitavyābhyām aṭṭitavyebhyaḥ
Genitiveaṭṭitavyasya aṭṭitavyayoḥ aṭṭitavyānām
Locativeaṭṭitavye aṭṭitavyayoḥ aṭṭitavyeṣu

Compound aṭṭitavya -

Adverb -aṭṭitavyam -aṭṭitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria