Conjugation tables of śyena

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstśyenayāmi śyenayāvaḥ śyenayāmaḥ
Secondśyenayasi śyenayathaḥ śyenayatha
Thirdśyenayati śyenayataḥ śyenayanti


MiddleSingularDualPlural
Firstśyenāye śyenāyāvahe śyenāyāmahe
Secondśyenāyase śyenāyethe śyenāyadhve
Thirdśyenāyate śyenāyete śyenāyante


PassiveSingularDualPlural
Firstśyenye śyenyāvahe śyenyāmahe
Secondśyenyase śyenyethe śyenyadhve
Thirdśyenyate śyenyete śyenyante


Imperfect

ActiveSingularDualPlural
Firstaśyenayam aśyenayāva aśyenayāma
Secondaśyenayaḥ aśyenayatam aśyenayata
Thirdaśyenayat aśyenayatām aśyenayan


MiddleSingularDualPlural
Firstaśyenāye aśyenāyāvahi aśyenāyāmahi
Secondaśyenāyathāḥ aśyenāyethām aśyenāyadhvam
Thirdaśyenāyata aśyenāyetām aśyenāyanta


PassiveSingularDualPlural
Firstaśyenye aśyenyāvahi aśyenyāmahi
Secondaśyenyathāḥ aśyenyethām aśyenyadhvam
Thirdaśyenyata aśyenyetām aśyenyanta


Optative

ActiveSingularDualPlural
Firstśyenayeyam śyenayeva śyenayema
Secondśyenayeḥ śyenayetam śyenayeta
Thirdśyenayet śyenayetām śyenayeyuḥ


MiddleSingularDualPlural
Firstśyenāyeya śyenāyevahi śyenāyemahi
Secondśyenāyethāḥ śyenāyeyāthām śyenāyedhvam
Thirdśyenāyeta śyenāyeyātām śyenāyeran


PassiveSingularDualPlural
Firstśyenyeya śyenyevahi śyenyemahi
Secondśyenyethāḥ śyenyeyāthām śyenyedhvam
Thirdśyenyeta śyenyeyātām śyenyeran


Imperative

ActiveSingularDualPlural
Firstśyenayāni śyenayāva śyenayāma
Secondśyenaya śyenayatam śyenayata
Thirdśyenayatu śyenayatām śyenayantu


MiddleSingularDualPlural
Firstśyenāyai śyenāyāvahai śyenāyāmahai
Secondśyenāyasva śyenāyethām śyenāyadhvam
Thirdśyenāyatām śyenāyetām śyenāyantām


PassiveSingularDualPlural
Firstśyenyai śyenyāvahai śyenyāmahai
Secondśyenyasva śyenyethām śyenyadhvam
Thirdśyenyatām śyenyetām śyenyantām


Future

ActiveSingularDualPlural
Firstśyenāyiṣyāmi śyenayiṣyāmi śyenāyiṣyāvaḥ śyenayiṣyāvaḥ śyenāyiṣyāmaḥ śyenayiṣyāmaḥ
Secondśyenāyiṣyasi śyenayiṣyasi śyenāyiṣyathaḥ śyenayiṣyathaḥ śyenāyiṣyatha śyenayiṣyatha
Thirdśyenāyiṣyati śyenayiṣyati śyenāyiṣyataḥ śyenayiṣyataḥ śyenāyiṣyanti śyenayiṣyanti


MiddleSingularDualPlural
Firstśyenāyiṣye śyenayiṣye śyenāyiṣyāvahe śyenayiṣyāvahe śyenāyiṣyāmahe śyenayiṣyāmahe
Secondśyenāyiṣyase śyenayiṣyase śyenāyiṣyethe śyenayiṣyethe śyenāyiṣyadhve śyenayiṣyadhve
Thirdśyenāyiṣyate śyenayiṣyate śyenāyiṣyete śyenayiṣyete śyenāyiṣyante śyenayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstśyenāyitāsmi śyenayitāsmi śyenāyitāsvaḥ śyenayitāsvaḥ śyenāyitāsmaḥ śyenayitāsmaḥ
Secondśyenāyitāsi śyenayitāsi śyenāyitāsthaḥ śyenayitāsthaḥ śyenāyitāstha śyenayitāstha
Thirdśyenāyitā śyenayitā śyenāyitārau śyenayitārau śyenāyitāraḥ śyenayitāraḥ

Participles

Past Passive Participle
śyenita m. n. śyenitā f.

Past Active Participle
śyenitavat m. n. śyenitavatī f.

Present Active Participle
śyenayat m. n. śyenayantī f.

Present Middle Participle
śyenāyamāna m. n. śyenāyamānā f.

Present Passive Participle
śyenyamāna m. n. śyenyamānā f.

Future Active Participle
śyenayiṣyat m. n. śyenayiṣyantī f.

Future Active Participle
śyenāyiṣyat m. n. śyenāyiṣyantī f.

Future Middle Participle
śyenāyiṣyamāṇa m. n. śyenāyiṣyamāṇā f.

Future Middle Participle
śyenayiṣyamāṇa m. n. śyenayiṣyamāṇā f.

Future Passive Participle
śyenayitavya m. n. śyenayitavyā f.

Future Passive Participle
śyenya m. n. śyenyā f.

Future Passive Participle
śyenanīya m. n. śyenanīyā f.

Future Passive Participle
śyenāyitavya m. n. śyenāyitavyā f.

Indeclinable forms

Infinitive
śyenāyitum

Infinitive
śyenayitum

Absolutive
śyenāyitvā

Absolutive
śyenayitvā

Periphrastic Perfect
śyenāyām

Periphrastic Perfect
śyenayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria