Declension table of ?śyenayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeśyenayiṣyamāṇaḥ śyenayiṣyamāṇau śyenayiṣyamāṇāḥ
Vocativeśyenayiṣyamāṇa śyenayiṣyamāṇau śyenayiṣyamāṇāḥ
Accusativeśyenayiṣyamāṇam śyenayiṣyamāṇau śyenayiṣyamāṇān
Instrumentalśyenayiṣyamāṇena śyenayiṣyamāṇābhyām śyenayiṣyamāṇaiḥ śyenayiṣyamāṇebhiḥ
Dativeśyenayiṣyamāṇāya śyenayiṣyamāṇābhyām śyenayiṣyamāṇebhyaḥ
Ablativeśyenayiṣyamāṇāt śyenayiṣyamāṇābhyām śyenayiṣyamāṇebhyaḥ
Genitiveśyenayiṣyamāṇasya śyenayiṣyamāṇayoḥ śyenayiṣyamāṇānām
Locativeśyenayiṣyamāṇe śyenayiṣyamāṇayoḥ śyenayiṣyamāṇeṣu

Compound śyenayiṣyamāṇa -

Adverb -śyenayiṣyamāṇam -śyenayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria