Declension table of ?śyenita

Deva

NeuterSingularDualPlural
Nominativeśyenitam śyenite śyenitāni
Vocativeśyenita śyenite śyenitāni
Accusativeśyenitam śyenite śyenitāni
Instrumentalśyenitena śyenitābhyām śyenitaiḥ
Dativeśyenitāya śyenitābhyām śyenitebhyaḥ
Ablativeśyenitāt śyenitābhyām śyenitebhyaḥ
Genitiveśyenitasya śyenitayoḥ śyenitānām
Locativeśyenite śyenitayoḥ śyeniteṣu

Compound śyenita -

Adverb -śyenitam -śyenitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria