तिङन्तावली
श्येन
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
श्येनयति
श्येनयतः
श्येनयन्ति
मध्यम
श्येनयसि
श्येनयथः
श्येनयथ
उत्तम
श्येनयामि
श्येनयावः
श्येनयामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
श्येनायते
श्येनायेते
श्येनायन्ते
मध्यम
श्येनायसे
श्येनायेथे
श्येनायध्वे
उत्तम
श्येनाये
श्येनायावहे
श्येनायामहे
कर्मणि
एक
द्वि
बहु
प्रथम
श्येन्यते
श्येन्येते
श्येन्यन्ते
मध्यम
श्येन्यसे
श्येन्येथे
श्येन्यध्वे
उत्तम
श्येन्ये
श्येन्यावहे
श्येन्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अश्येनयत्
अश्येनयताम्
अश्येनयन्
मध्यम
अश्येनयः
अश्येनयतम्
अश्येनयत
उत्तम
अश्येनयम्
अश्येनयाव
अश्येनयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अश्येनायत
अश्येनायेताम्
अश्येनायन्त
मध्यम
अश्येनायथाः
अश्येनायेथाम्
अश्येनायध्वम्
उत्तम
अश्येनाये
अश्येनायावहि
अश्येनायामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अश्येन्यत
अश्येन्येताम्
अश्येन्यन्त
मध्यम
अश्येन्यथाः
अश्येन्येथाम्
अश्येन्यध्वम्
उत्तम
अश्येन्ये
अश्येन्यावहि
अश्येन्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
श्येनयेत्
श्येनयेताम्
श्येनयेयुः
मध्यम
श्येनयेः
श्येनयेतम्
श्येनयेत
उत्तम
श्येनयेयम्
श्येनयेव
श्येनयेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
श्येनायेत
श्येनायेयाताम्
श्येनायेरन्
मध्यम
श्येनायेथाः
श्येनायेयाथाम्
श्येनायेध्वम्
उत्तम
श्येनायेय
श्येनायेवहि
श्येनायेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
श्येन्येत
श्येन्येयाताम्
श्येन्येरन्
मध्यम
श्येन्येथाः
श्येन्येयाथाम्
श्येन्येध्वम्
उत्तम
श्येन्येय
श्येन्येवहि
श्येन्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
श्येनयतु
श्येनयताम्
श्येनयन्तु
मध्यम
श्येनय
श्येनयतम्
श्येनयत
उत्तम
श्येनयानि
श्येनयाव
श्येनयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
श्येनायताम्
श्येनायेताम्
श्येनायन्ताम्
मध्यम
श्येनायस्व
श्येनायेथाम्
श्येनायध्वम्
उत्तम
श्येनायै
श्येनायावहै
श्येनायामहै
कर्मणि
एक
द्वि
बहु
प्रथम
श्येन्यताम्
श्येन्येताम्
श्येन्यन्ताम्
मध्यम
श्येन्यस्व
श्येन्येथाम्
श्येन्यध्वम्
उत्तम
श्येन्यै
श्येन्यावहै
श्येन्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
श्येनायिष्यति
श्येनयिष्यति
श्येनायिष्यतः
श्येनयिष्यतः
श्येनायिष्यन्ति
श्येनयिष्यन्ति
मध्यम
श्येनायिष्यसि
श्येनयिष्यसि
श्येनायिष्यथः
श्येनयिष्यथः
श्येनायिष्यथ
श्येनयिष्यथ
उत्तम
श्येनायिष्यामि
श्येनयिष्यामि
श्येनायिष्यावः
श्येनयिष्यावः
श्येनायिष्यामः
श्येनयिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
श्येनायिष्यते
श्येनयिष्यते
श्येनायिष्येते
श्येनयिष्येते
श्येनायिष्यन्ते
श्येनयिष्यन्ते
मध्यम
श्येनायिष्यसे
श्येनयिष्यसे
श्येनायिष्येथे
श्येनयिष्येथे
श्येनायिष्यध्वे
श्येनयिष्यध्वे
उत्तम
श्येनायिष्ये
श्येनयिष्ये
श्येनायिष्यावहे
श्येनयिष्यावहे
श्येनायिष्यामहे
श्येनयिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
श्येनायिता
श्येनयिता
श्येनायितारौ
श्येनयितारौ
श्येनायितारः
श्येनयितारः
मध्यम
श्येनायितासि
श्येनयितासि
श्येनायितास्थः
श्येनयितास्थः
श्येनायितास्थ
श्येनयितास्थ
उत्तम
श्येनायितास्मि
श्येनयितास्मि
श्येनायितास्वः
श्येनयितास्वः
श्येनायितास्मः
श्येनयितास्मः
कृदन्त
क्त
श्येनित
m.
n.
श्येनिता
f.
क्तवतु
श्येनितवत्
m.
n.
श्येनितवती
f.
शतृ
श्येनयत्
m.
n.
श्येनयन्ती
f.
शानच्
श्येनायमान
m.
n.
श्येनायमाना
f.
शानच् कर्मणि
श्येन्यमान
m.
n.
श्येन्यमाना
f.
लुडादेश पर
श्येनयिष्यत्
m.
n.
श्येनयिष्यन्ती
f.
लुडादेश पर
श्येनायिष्यत्
m.
n.
श्येनायिष्यन्ती
f.
लुडादेश आत्म
श्येनायिष्यमाण
m.
n.
श्येनायिष्यमाणा
f.
लुडादेश आत्म
श्येनयिष्यमाण
m.
n.
श्येनयिष्यमाणा
f.
तव्य
श्येनयितव्य
m.
n.
श्येनयितव्या
f.
यत्
श्येन्य
m.
n.
श्येन्या
f.
अनीयर्
श्येननीय
m.
n.
श्येननीया
f.
तव्य
श्येनायितव्य
m.
n.
श्येनायितव्या
f.
अव्यय
तुमुन्
श्येनायितुम्
तुमुन्
श्येनयितुम्
क्त्वा
श्येनायित्वा
क्त्वा
श्येनयित्वा
लिट्
श्येनायाम्
लिट्
श्येनयाम्
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025