Declension table of ?śyenāyamāna

Deva

MasculineSingularDualPlural
Nominativeśyenāyamānaḥ śyenāyamānau śyenāyamānāḥ
Vocativeśyenāyamāna śyenāyamānau śyenāyamānāḥ
Accusativeśyenāyamānam śyenāyamānau śyenāyamānān
Instrumentalśyenāyamānena śyenāyamānābhyām śyenāyamānaiḥ śyenāyamānebhiḥ
Dativeśyenāyamānāya śyenāyamānābhyām śyenāyamānebhyaḥ
Ablativeśyenāyamānāt śyenāyamānābhyām śyenāyamānebhyaḥ
Genitiveśyenāyamānasya śyenāyamānayoḥ śyenāyamānānām
Locativeśyenāyamāne śyenāyamānayoḥ śyenāyamāneṣu

Compound śyenāyamāna -

Adverb -śyenāyamānam -śyenāyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria