Declension table of ?śyenitavatī

Deva

FeminineSingularDualPlural
Nominativeśyenitavatī śyenitavatyau śyenitavatyaḥ
Vocativeśyenitavati śyenitavatyau śyenitavatyaḥ
Accusativeśyenitavatīm śyenitavatyau śyenitavatīḥ
Instrumentalśyenitavatyā śyenitavatībhyām śyenitavatībhiḥ
Dativeśyenitavatyai śyenitavatībhyām śyenitavatībhyaḥ
Ablativeśyenitavatyāḥ śyenitavatībhyām śyenitavatībhyaḥ
Genitiveśyenitavatyāḥ śyenitavatyoḥ śyenitavatīnām
Locativeśyenitavatyām śyenitavatyoḥ śyenitavatīṣu

Compound śyenitavati - śyenitavatī -

Adverb -śyenitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria