Declension table of ?śyenāyiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeśyenāyiṣyamāṇā śyenāyiṣyamāṇe śyenāyiṣyamāṇāḥ
Vocativeśyenāyiṣyamāṇe śyenāyiṣyamāṇe śyenāyiṣyamāṇāḥ
Accusativeśyenāyiṣyamāṇām śyenāyiṣyamāṇe śyenāyiṣyamāṇāḥ
Instrumentalśyenāyiṣyamāṇayā śyenāyiṣyamāṇābhyām śyenāyiṣyamāṇābhiḥ
Dativeśyenāyiṣyamāṇāyai śyenāyiṣyamāṇābhyām śyenāyiṣyamāṇābhyaḥ
Ablativeśyenāyiṣyamāṇāyāḥ śyenāyiṣyamāṇābhyām śyenāyiṣyamāṇābhyaḥ
Genitiveśyenāyiṣyamāṇāyāḥ śyenāyiṣyamāṇayoḥ śyenāyiṣyamāṇānām
Locativeśyenāyiṣyamāṇāyām śyenāyiṣyamāṇayoḥ śyenāyiṣyamāṇāsu

Adverb -śyenāyiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria