Declension table of ?śyenita

Deva

MasculineSingularDualPlural
Nominativeśyenitaḥ śyenitau śyenitāḥ
Vocativeśyenita śyenitau śyenitāḥ
Accusativeśyenitam śyenitau śyenitān
Instrumentalśyenitena śyenitābhyām śyenitaiḥ śyenitebhiḥ
Dativeśyenitāya śyenitābhyām śyenitebhyaḥ
Ablativeśyenitāt śyenitābhyām śyenitebhyaḥ
Genitiveśyenitasya śyenitayoḥ śyenitānām
Locativeśyenite śyenitayoḥ śyeniteṣu

Compound śyenita -

Adverb -śyenitam -śyenitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria