Declension table of ?śyenayitavya

Deva

MasculineSingularDualPlural
Nominativeśyenayitavyaḥ śyenayitavyau śyenayitavyāḥ
Vocativeśyenayitavya śyenayitavyau śyenayitavyāḥ
Accusativeśyenayitavyam śyenayitavyau śyenayitavyān
Instrumentalśyenayitavyena śyenayitavyābhyām śyenayitavyaiḥ śyenayitavyebhiḥ
Dativeśyenayitavyāya śyenayitavyābhyām śyenayitavyebhyaḥ
Ablativeśyenayitavyāt śyenayitavyābhyām śyenayitavyebhyaḥ
Genitiveśyenayitavyasya śyenayitavyayoḥ śyenayitavyānām
Locativeśyenayitavye śyenayitavyayoḥ śyenayitavyeṣu

Compound śyenayitavya -

Adverb -śyenayitavyam -śyenayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria