Declension table of ?śyenāyamānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | śyenāyamānam | śyenāyamāne | śyenāyamānāni |
Vocative | śyenāyamāna | śyenāyamāne | śyenāyamānāni |
Accusative | śyenāyamānam | śyenāyamāne | śyenāyamānāni |
Instrumental | śyenāyamānena | śyenāyamānābhyām | śyenāyamānaiḥ |
Dative | śyenāyamānāya | śyenāyamānābhyām | śyenāyamānebhyaḥ |
Ablative | śyenāyamānāt | śyenāyamānābhyām | śyenāyamānebhyaḥ |
Genitive | śyenāyamānasya | śyenāyamānayoḥ | śyenāyamānānām |
Locative | śyenāyamāne | śyenāyamānayoḥ | śyenāyamāneṣu |