Declension table of ?śyenāyamāna

Deva

NeuterSingularDualPlural
Nominativeśyenāyamānam śyenāyamāne śyenāyamānāni
Vocativeśyenāyamāna śyenāyamāne śyenāyamānāni
Accusativeśyenāyamānam śyenāyamāne śyenāyamānāni
Instrumentalśyenāyamānena śyenāyamānābhyām śyenāyamānaiḥ
Dativeśyenāyamānāya śyenāyamānābhyām śyenāyamānebhyaḥ
Ablativeśyenāyamānāt śyenāyamānābhyām śyenāyamānebhyaḥ
Genitiveśyenāyamānasya śyenāyamānayoḥ śyenāyamānānām
Locativeśyenāyamāne śyenāyamānayoḥ śyenāyamāneṣu

Compound śyenāyamāna -

Adverb -śyenāyamānam -śyenāyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria