Declension table of ?śyenayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeśyenayiṣyamāṇā śyenayiṣyamāṇe śyenayiṣyamāṇāḥ
Vocativeśyenayiṣyamāṇe śyenayiṣyamāṇe śyenayiṣyamāṇāḥ
Accusativeśyenayiṣyamāṇām śyenayiṣyamāṇe śyenayiṣyamāṇāḥ
Instrumentalśyenayiṣyamāṇayā śyenayiṣyamāṇābhyām śyenayiṣyamāṇābhiḥ
Dativeśyenayiṣyamāṇāyai śyenayiṣyamāṇābhyām śyenayiṣyamāṇābhyaḥ
Ablativeśyenayiṣyamāṇāyāḥ śyenayiṣyamāṇābhyām śyenayiṣyamāṇābhyaḥ
Genitiveśyenayiṣyamāṇāyāḥ śyenayiṣyamāṇayoḥ śyenayiṣyamāṇānām
Locativeśyenayiṣyamāṇāyām śyenayiṣyamāṇayoḥ śyenayiṣyamāṇāsu

Adverb -śyenayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria