Declension table of ?śyenayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeśyenayiṣyamāṇam śyenayiṣyamāṇe śyenayiṣyamāṇāni
Vocativeśyenayiṣyamāṇa śyenayiṣyamāṇe śyenayiṣyamāṇāni
Accusativeśyenayiṣyamāṇam śyenayiṣyamāṇe śyenayiṣyamāṇāni
Instrumentalśyenayiṣyamāṇena śyenayiṣyamāṇābhyām śyenayiṣyamāṇaiḥ
Dativeśyenayiṣyamāṇāya śyenayiṣyamāṇābhyām śyenayiṣyamāṇebhyaḥ
Ablativeśyenayiṣyamāṇāt śyenayiṣyamāṇābhyām śyenayiṣyamāṇebhyaḥ
Genitiveśyenayiṣyamāṇasya śyenayiṣyamāṇayoḥ śyenayiṣyamāṇānām
Locativeśyenayiṣyamāṇe śyenayiṣyamāṇayoḥ śyenayiṣyamāṇeṣu

Compound śyenayiṣyamāṇa -

Adverb -śyenayiṣyamāṇam -śyenayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria