Conjugation tables of śalabha

Deva

Primary Conjugation

Present

MiddleSingularDualPlural
Firstśalabhāye śalabhāyāvahe śalabhāyāmahe
Secondśalabhāyase śalabhāyethe śalabhāyadhve
Thirdśalabhāyate śalabhāyete śalabhāyante


Imperfect

MiddleSingularDualPlural
Firstaśalabhāye aśalabhāyāvahi aśalabhāyāmahi
Secondaśalabhāyathāḥ aśalabhāyethām aśalabhāyadhvam
Thirdaśalabhāyata aśalabhāyetām aśalabhāyanta


Optative

MiddleSingularDualPlural
Firstśalabhāyeya śalabhāyevahi śalabhāyemahi
Secondśalabhāyethāḥ śalabhāyeyāthām śalabhāyedhvam
Thirdśalabhāyeta śalabhāyeyātām śalabhāyeran


Imperative

MiddleSingularDualPlural
Firstśalabhāyai śalabhāyāvahai śalabhāyāmahai
Secondśalabhāyasva śalabhāyethām śalabhāyadhvam
Thirdśalabhāyatām śalabhāyetām śalabhāyantām


Future

ActiveSingularDualPlural
Firstśalabhāyiṣyāmi śalabhāyiṣyāvaḥ śalabhāyiṣyāmaḥ
Secondśalabhāyiṣyasi śalabhāyiṣyathaḥ śalabhāyiṣyatha
Thirdśalabhāyiṣyati śalabhāyiṣyataḥ śalabhāyiṣyanti


MiddleSingularDualPlural
Firstśalabhāyiṣye śalabhāyiṣyāvahe śalabhāyiṣyāmahe
Secondśalabhāyiṣyase śalabhāyiṣyethe śalabhāyiṣyadhve
Thirdśalabhāyiṣyate śalabhāyiṣyete śalabhāyiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstśalabhāyitāsmi śalabhāyitāsvaḥ śalabhāyitāsmaḥ
Secondśalabhāyitāsi śalabhāyitāsthaḥ śalabhāyitāstha
Thirdśalabhāyitā śalabhāyitārau śalabhāyitāraḥ

Participles

Past Passive Participle
śalabhita m. n. śalabhitā f.

Past Active Participle
śalabhitavat m. n. śalabhitavatī f.

Present Middle Participle
śalabhāyamāna m. n. śalabhāyamānā f.

Future Active Participle
śalabhāyiṣyat m. n. śalabhāyiṣyantī f.

Future Middle Participle
śalabhāyiṣyamāṇa m. n. śalabhāyiṣyamāṇā f.

Future Passive Participle
śalabhāyitavya m. n. śalabhāyitavyā f.

Indeclinable forms

Infinitive
śalabhāyitum

Absolutive
śalabhāyitvā

Periphrastic Perfect
śalabhāyām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria