Declension table of ?śalabhāyiṣyantī

Deva

FeminineSingularDualPlural
Nominativeśalabhāyiṣyantī śalabhāyiṣyantyau śalabhāyiṣyantyaḥ
Vocativeśalabhāyiṣyanti śalabhāyiṣyantyau śalabhāyiṣyantyaḥ
Accusativeśalabhāyiṣyantīm śalabhāyiṣyantyau śalabhāyiṣyantīḥ
Instrumentalśalabhāyiṣyantyā śalabhāyiṣyantībhyām śalabhāyiṣyantībhiḥ
Dativeśalabhāyiṣyantyai śalabhāyiṣyantībhyām śalabhāyiṣyantībhyaḥ
Ablativeśalabhāyiṣyantyāḥ śalabhāyiṣyantībhyām śalabhāyiṣyantībhyaḥ
Genitiveśalabhāyiṣyantyāḥ śalabhāyiṣyantyoḥ śalabhāyiṣyantīnām
Locativeśalabhāyiṣyantyām śalabhāyiṣyantyoḥ śalabhāyiṣyantīṣu

Compound śalabhāyiṣyanti - śalabhāyiṣyantī -

Adverb -śalabhāyiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria