Declension table of ?śalabhitā

Deva

FeminineSingularDualPlural
Nominativeśalabhitā śalabhite śalabhitāḥ
Vocativeśalabhite śalabhite śalabhitāḥ
Accusativeśalabhitām śalabhite śalabhitāḥ
Instrumentalśalabhitayā śalabhitābhyām śalabhitābhiḥ
Dativeśalabhitāyai śalabhitābhyām śalabhitābhyaḥ
Ablativeśalabhitāyāḥ śalabhitābhyām śalabhitābhyaḥ
Genitiveśalabhitāyāḥ śalabhitayoḥ śalabhitānām
Locativeśalabhitāyām śalabhitayoḥ śalabhitāsu

Adverb -śalabhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria