Declension table of ?śalabhita

Deva

MasculineSingularDualPlural
Nominativeśalabhitaḥ śalabhitau śalabhitāḥ
Vocativeśalabhita śalabhitau śalabhitāḥ
Accusativeśalabhitam śalabhitau śalabhitān
Instrumentalśalabhitena śalabhitābhyām śalabhitaiḥ śalabhitebhiḥ
Dativeśalabhitāya śalabhitābhyām śalabhitebhyaḥ
Ablativeśalabhitāt śalabhitābhyām śalabhitebhyaḥ
Genitiveśalabhitasya śalabhitayoḥ śalabhitānām
Locativeśalabhite śalabhitayoḥ śalabhiteṣu

Compound śalabhita -

Adverb -śalabhitam -śalabhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria