Declension table of ?śalabhāyitavya

Deva

MasculineSingularDualPlural
Nominativeśalabhāyitavyaḥ śalabhāyitavyau śalabhāyitavyāḥ
Vocativeśalabhāyitavya śalabhāyitavyau śalabhāyitavyāḥ
Accusativeśalabhāyitavyam śalabhāyitavyau śalabhāyitavyān
Instrumentalśalabhāyitavyena śalabhāyitavyābhyām śalabhāyitavyaiḥ śalabhāyitavyebhiḥ
Dativeśalabhāyitavyāya śalabhāyitavyābhyām śalabhāyitavyebhyaḥ
Ablativeśalabhāyitavyāt śalabhāyitavyābhyām śalabhāyitavyebhyaḥ
Genitiveśalabhāyitavyasya śalabhāyitavyayoḥ śalabhāyitavyānām
Locativeśalabhāyitavye śalabhāyitavyayoḥ śalabhāyitavyeṣu

Compound śalabhāyitavya -

Adverb -śalabhāyitavyam -śalabhāyitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria