Declension table of ?śalabhāyiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeśalabhāyiṣyamāṇaḥ śalabhāyiṣyamāṇau śalabhāyiṣyamāṇāḥ
Vocativeśalabhāyiṣyamāṇa śalabhāyiṣyamāṇau śalabhāyiṣyamāṇāḥ
Accusativeśalabhāyiṣyamāṇam śalabhāyiṣyamāṇau śalabhāyiṣyamāṇān
Instrumentalśalabhāyiṣyamāṇena śalabhāyiṣyamāṇābhyām śalabhāyiṣyamāṇaiḥ śalabhāyiṣyamāṇebhiḥ
Dativeśalabhāyiṣyamāṇāya śalabhāyiṣyamāṇābhyām śalabhāyiṣyamāṇebhyaḥ
Ablativeśalabhāyiṣyamāṇāt śalabhāyiṣyamāṇābhyām śalabhāyiṣyamāṇebhyaḥ
Genitiveśalabhāyiṣyamāṇasya śalabhāyiṣyamāṇayoḥ śalabhāyiṣyamāṇānām
Locativeśalabhāyiṣyamāṇe śalabhāyiṣyamāṇayoḥ śalabhāyiṣyamāṇeṣu

Compound śalabhāyiṣyamāṇa -

Adverb -śalabhāyiṣyamāṇam -śalabhāyiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria